यो दिवि तिष्ठन्दिवोऽन्तरः, यं द्यौर्न वेद, यस्य द्यौः शरीरं, यो दिवमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ८ ॥ yo divi tiṣṭhandivo'ntaraḥ, yaṃ dyaurna veda, yasya dyauḥ śarīraṃ, yo divamantaro …
Brihadaranyaka Upanishad 3.7.7
यो वायौ तिष्ठन्वायोरन्तरः, यं वायुर्न वेद, यस्य वायुः शरीरम्, यो वायुमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ७ ॥ yo vāyau tiṣṭhanvāyorantaraḥ, yaṃ vāyurna veda, yasya vāyuḥ śarīram, yo vāyumantaro …
Brihadaranyaka Upanishad 3.7.6
योऽन्तरिक्शे तिष्ठन्नन्तरिक्शादन्तरः, यमन्तरिक्शं न वेद, यस्यान्तरिक्शं शरीरं, योऽन्तरिक्शमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ६ ॥ yo'ntarikśe tiṣṭhannantarikśādantaraḥ, yamantarikśaṃ na veda, …
Brihadaranyaka Upanishad 3.7.5
योऽग्नौ तिष्ठन्नग्नेरन्तरः, यमग्निर्न वेद, यस्याग्निः शरीरम्, योऽग्निमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ५ ॥ yo'gnau tiṣṭhannagnerantaraḥ, yamagnirna veda, yasyāgniḥ śarīram, yo'gnimantaro …
Sri Ramakrishna On Swami Vivekananda
Ramakrishna was the master and the maker of Swami Vivekananda. When he first met Ramakrishna at the end of 1881, he was just Narendranath Datta, and it was Ramakrishna who turned him into …
Continue Reading about Sri Ramakrishna On Swami Vivekananda →
Brihadaranyaka Upanishad 3.7.4
योऽप्सु तिष्ठन्नद्भ्योऽन्तरः, यमापो न विदुः, यस्यापः शरीरम्, योऽपोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ४ ॥ yo'psu tiṣṭhannadbhyo'ntaraḥ, yamāpo na viduḥ, yasyāpaḥ śarīram, yo'po'ntaro …