य आकाशे तिष्ठन्नाकाशादन्तरः, यमाकाशो न वेद, यस्याकाशः शरीरम्, य आकाशमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ १२ ॥ ya ākāśe tiṣṭhannākāśādantaraḥ, yamākāśo na veda, yasyākāśaḥ śarīram, ya …
Brihadaranyaka Upanishad 3.7.11
यश्चन्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरः, यं चन्द्रतारकं न वेद, यस्य चन्द्रतारकं शरीरम्, यश्चन्द्रतारकमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ११ ॥ yaścandratārake tiṣṭhaṃścandratārakādantaraḥ, yaṃ …
Sadhana Chatushtaya
Sadhana Chatushtaya is a Sanskrit term that refers to the fourfold qualifications necessary for spiritual practice in Hindu philosophy. These four qualifications are: …
Brihadaranyaka Upanishad 3.7.10
यो दिक्शु तिष्ठन्दिग्भ्योऽन्तरः, यं दिशो न विदुः, यस्य दिशः शरीरम्, यो दिशोऽन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ १० ॥ yo dikśu tiṣṭhandigbhyo'ntaraḥ, yaṃ diśo na viduḥ, yasya diśaḥ śarīram, yo …
Brihadaranyaka Upanishad 3.7.9
य आदित्ये तिष्ठन्नादित्यादन्तरः, यमादित्यो न वेद, यस्यादित्यः शरीरम्, य आदित्यमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ९ ॥ ya āditye tiṣṭhannādityādantaraḥ, yamādityo na veda, yasyādityaḥ śarīram, …
Ranka and Banka
A Rigvedi Brahmin named Lakshmidatta lived in Pandharpur. He used to serve the saints with great love. Once, Narayana came to his place in the form of a saint and blessed him that he would have a son …