कतमे रुद्रा इति; दशेमे पुरुषे प्राणा आत्मैकादशः; ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति; तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥ katame rudrā iti; daśeme puruṣe prāṇā ātmaikādaśaḥ; te …
Brihadaranyaka Upanishad 3.9.3
कतमे वसव इति; अग्निश्च पृथिवी च वायुश्चान्तरिक्शं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्शत्राणि चैते वसवः; एतेषु हीदं वसु सर्वं हितमिति तस्माद्वसव इति ॥ ३ ॥ katame vasava iti; agniśca pṛthivī ca …
Brihadaranyaka Upanishad 3.9.2
स होवाच, महिमान एवैषामेते, त्रयस्त्रिंशत्त्वेव देवा इति; कतमे ते त्रयस्त्रिंशदिति; अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, ते एकत्रिंशत्, इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥ sa …
Brihadaranyaka Upanishad 3.9.1
The Brahman that is within all has been indicated by a description of how, in the series of things beginning with earth ranged according to their density, each preceding item is pervaded by the …
“I Have Left East Bengal for You.”
In 1901, after returning from East Bengal (now Bangladesh), Vivekananda had said to Premananda, “I have left East Bengal for you.” It was a prophetic statement. Every year from 1913 to 1917, …