याज्ञवल्क्येति होवाच शाकल्यः, यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः, किं ब्रह्म विद्वानिति; दिशो वेद सदेवाः सप्रतिष्ठा इति; यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥ yājñavalkyeti hovāca śākalyaḥ, …
Brihadaranyaka Upanishad 3.9.18
शाकल्येति होवाच याज्ञवल्क्यः, त्वां स्विदिमे ब्राह्मणा अङ्गारावक्शयणमक्रता3 इति ॥ १८ ॥ śākalyeti hovāca yājñavalkyaḥ, tvāṃ svidime brāhmaṇā aṅgārāvakśayaṇamakratā3 iti || 18 || 18. ‘Śākalya,’ …
Brihadaranyaka Upanishad 3.9.17
रेत एव यस्यायतनम्, हृदयं लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायं पुत्रमयः पुरुषः स …
Brihadaranyaka Upanishad 3.9.16
रूपाण्येव यस्यायतनम्, अक्शुर्लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायमादर्शे पुरुषः, स …
Brihadaranyaka Upanishad 3.9.15
रूपाण्येव यस्यायतनम्, अक्शुर्लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायमादर्शे पुरुषः, स …
Brihadaranyaka Upanishad 3.9.14
तम एव यस्यायतनम्, हृदयं लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायं छायामयः पुरुषः स एषः, …