किंदेवतो'स्यां ध्रुवायां दिश्यसीति; अग्निदेवत इति; सोऽग्निः कस्मिन्प्रतिष्ठित इति; वाचीति; कस्मिन्नु वाक् प्रतिष्ठितेति; हृदय इति; कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥ kiṃdevato'syāṃ dhruvāyāṃ …
Brihadaranyaka Upanishad 3.9.23
किंदेवतोऽस्यामुदीच्यां दिश्यसीति; सोमदेवत इति; स सोमः कस्मिन्प्रतिष्ठित इति; दीक्शायामिति; कस्मिन्नु दीक्शा प्रतिष्ठितेति; सत्य इति, तस्मादपि दीक्शितमाहुः सत्यं वदेति, सत्ये ह्येव दीक्शा …
Brihadaranyaka Upanishad 3.9.22
किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति; वरुणदेवत इति; स वरुणः कस्मिन् प्रतिष्ठित इति; अप्स्विति; कस्मिन्न्वापः प्रतिष्ठितेति; रेतसीति; कस्मिन्नु रेतः प्रतिष्ठितेति; हृदय इति, तस्मादपि प्रतिरूपं जातमाहुः, …
Strength is the Test – Swami Vivekananda
There is an old story of an astrologer who came to a king and said, ‘You are going to die in six months.’ The king was frightened out of his wits and was almost about to die then and there from …
Continue Reading about Strength is the Test – Swami Vivekananda →
Brihadaranyaka Upanishad 3.9.21
किंदेवतोऽस्यां दक्शिणायां दिश्यसीति; यमदेवत इति; स यमः कस्मिन्प्रतिष्ठित इति; यज्ञ इति; कस्मिन्नु यज्ञः प्रतिष्ठित इति; दक्शिणायामिति; कस्मिन्नु दक्शिणा प्रतिष्ठितेति; श्रद्धायामिति, यदा ह्येव …
Brihadaranyaka Upanishad 3.9.20
किंदेवतोऽस्यां प्राच्यां दिश्यसीति; आदित्यदेवत इति; स आदित्यः कस्मिन् प्रतिष्ठित इति; चक्शुषीति; कस्मिन्नु चक्शुः प्रतिष्ठितमिति; रूपेष्विति, चक्शुषा हि रूपाणि पश्यति; कस्मिन्नु रूपाणि …