उपलम्भात्समाचारात् अस्तिवस्तुत्ववादिनाम् ।जातिस्तु देशिता बुद्धैर् अजातेस्त्रसतां सदा ॥ ४२ ॥ upalambhātsamācārāt astivastutvavādinām |jātistu deśitā buddhair ajātestrasatāṃ sadā || 42 …
Mandukya Karika 4.41
विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् ।तथा स्वप्ने विपर्यासात् धर्मास्तत्रैव पश्यति ॥ ४१ ॥ viparyāsādyathā jāgradacintyānbhūtavatspṛśet |tathā svapne viparyāsāt dharmāstatraiva paśyati || …
Mandukya Karika 4.40
नास्त्यसद्धेतुकमसत् सदसद्धेतुकं तथा ।सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४० ॥ nāstyasaddhetukamasat sadasaddhetukaṃ tathā |sacca saddhetukaṃ nāsti saddhetukamasatkutaḥ || 40 || 40. The …
Mandukya Karika 4.39
असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ।असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यति ॥ ३९ ॥ asajjāgarite dṛṣṭvā svapne paśyati tanmayaḥ |asatsvapne'pi dṛṣṭvā ca pratibuddhau na paśyati || 39 …
Mandukya Karika 4.38
उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ।न च भूतादभूतस्य संभवो'स्ति कथंचन ॥ ३८ ॥ utpādasyāprasiddhatvādajaṃ sarvamudāhṛtam |na ca bhūtādabhūtasya saṃbhavo'sti kathaṃcana || 38 || 38. All …
Mandukya Karika 4.37
ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते ।तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७ ॥ grahaṇājjāgaritavattaddhetuḥ svapna iṣyate |taddhetutvāttu tasyaiva sajjāgaritamiṣyate || 37 …