यथा मायामयाद्बीजाज्जायते तन्मयोङ्कुरः ।नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ५९ ॥ yathā māyāmayādbījājjāyate tanmayoṅkuraḥ |nāsau nityo na cocchedī tadvaddharmeṣu yojanā || 59 …
Mandukya Karika 4.58
धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः ।जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८ ॥ dharmā ya iti jāyante jāyante te na tattvataḥ |janma māyopamaṃ teṣāṃ sā ca māyā na vidyate || 58 …
Mandukya Karika 4.57
संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै ।सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७ ॥ saṃvṛtyā jāyate sarvaṃ śāśvataṃ nāsti tena vai |sadbhāvena hyajaṃ sarvamucchedastena nāsti vai || 57 …
Mandukya Karika 4.56
यावद्धेतुफलावेशः संसारस्तावदायतः ।क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ५६ ॥ yāvaddhetuphalāveśaḥ saṃsārastāvadāyataḥ |kṣīṇe hetuphalāveśe saṃsāraṃ na prapadyate || 56 || 56. As long as there …
Mandukya Karika 4.55
यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः ।क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ५५ ॥ yāvaddhetuphalāveśastāvaddhetuphalodbhavaḥ |kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ || 55 || 55. As long as a …
Mandukya Karika 4.54
एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् ।एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४ ॥ evaṃ na cittajā dharmāścittaṃ vāpi na dharmajam |evaṃ hetuphalājātiṃ praviśanti manīṣiṇaḥ || 54 …