Om! That (Brahman) is infinite, and this (universe) is infinite.The infinite proceeds from the infinite.(Then) taking the infinitude of the infinite (universe),It remains as the infinite (Brahman) …
Dhammapada, Verse 78 – The Story of Venerable Channa
Pali text, illustration and English translation of Dhammapada verse 78: na bhaje pāpake mitte na bhaje purisādhame |bhajetha mitte kalyāṇe bhajetha purisuttame || 78 || 78. Don’t go …
Continue Reading about Dhammapada, Verse 78 – The Story of Venerable Channa →
Chandogya Upanishad 3.4.3
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्णंरूपम् ॥ ३.४.३ ॥॥ इति चतुर्थः खण्डः ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya paraṃ kṛṣṇaṃrūpam || 3.4.3 |||| …
Dhammapada, Verse 77 – The Story of Venerables Assaji & Punabbasuka
Pali text, illustration and English translation of Dhammapada verse 77: ovadeyyanusāseyya asabbhā ca nivāraye |sataṃ hi so piyo hoti asataṃ hoti appiyo || 77 || 77. Let him exhort, let …
Continue Reading about Dhammapada, Verse 77 – The Story of Venerables Assaji & Punabbasuka →
Chandogya Upanishad 3.4.2
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियां वीर्यमन्नाद्यंरसोऽजायत ॥ ३.४.२ ॥ te vā ete'tharvāṅgirasa etaditihāsapūrāṇamabhyatapaṃ stasyābhitaptasya yaśasteja …
Chandogya Upanishad 3.4.1
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३.४.१ ॥ atha ye'syodañco raśmayastā evāsyodīcyo madhunāḍyo'tharvāṅgirasa eva madhukṛta …