उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: || 10|| utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitamvimūḍhā nānupaśhyanti paśhyanti …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 10 →
Voice of Vivekananda
By VivekaVani
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: || 10|| utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitamvimūḍhā nānupaśhyanti paśhyanti …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 10 →
By VivekaVani
श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च |अधिष्ठाय मनश्चायं विषयानुपसेवते || 9|| śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva chaadhiṣhṭhāya manaśh chāyaṁ viṣhayān …
By VivekaVani
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर: |गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् || 8|| śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥgṛihītvaitāni sanyāti vāyur gandhān …
By VivekaVani
The Sanskrit verse श्रद्धावान् लभते ज्ञानं (śraddhāvān labhate jñānam) means "One who has faith, attains knowledge." It is a verse from the Bhagavad Gita, a Hindu scripture that is considered to be …
By VivekaVani
ममैवांशो जीवलोके जीवभूत: सनातन: |मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति || 7|| mamaivānśho jīva-loke jīva-bhūtaḥ sanātanaḥmanaḥ-ṣhaṣhṭhānīndriyāṇi prakṛiti-sthāni karṣhati mama—My; …
By VivekaVani
न तद्भासयते सूर्यो न शशाङ्को न पावक: |यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || 6|| na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥyad gatvā na nivartante tad dhāma paramaṁ mama na—neither; …