अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥ antarā bhūtagrāmavatsvātmanaḥ || 35 || antarā—As being innermost of all; bhūtagrāmavat—as in the case of the elements; svātmanaḥ—(teaching) of the same …
Prashna Upanishad 4.4
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो हवाव यजमानः । इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्मगमयति ॥ ४.४॥ yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ . mano havāva …
Brahma Sutra 3.3.34
इयदामननात् ॥ ३४ ॥ iyadāmananāt || 34 || iyat-āmananāt—On account of describing as this much. 34. Because (the same thing) is described as such and such. “Two birds of beautiful plumage . …
Brahma Sutra 3.3.33
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्, तदुक्तम् ॥ ३३ ॥ akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavat, taduktam || 33 || akṣaradhiyāṃ—Of the conceptions of the (negative) …
Prashna Upanishad 4.3
प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानोव्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयःप्राणः ॥ ४.३॥ prāṇāgnaya evaitasmin pure jāgrati . gārhapatyo ha vā …
Brahma Sutra 3.3.32
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥ yāvadadhikāramavasthitirādhikārikāṇām || 32 || yāvat-adhikāram—So long as the mission is not fulfilled; avasthitiḥ—(there is corporeal) …