स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १.८.३ ॥ sa ha śilakaḥ śālāvatyaścaikitāyanaṃ dālbhyamuvāca hanta tvā pṛcchānīti pṛccheti hovāca || 1.8.3 || 3. …
God Alone Has Become All Things
AT one time Rama was overpowered by the spirit of renunciation. Dasaratha, worried at this, went to the sage Vasistha and begged him to persuade Rama not to give up the world. The sage came to Rama …
Hold Hard Your Spade
AT one time there was a drought in a certain part of the country. The formers began to cut long channels to bring water to their fields. One farmer was stubbornly determined. He took a vow that he …
Chandogya Upanishad 4.8.3
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४.८.३ ॥ brahmaṇaḥ somya te pādaṃ bravāṇīti …
Chandogya Upanishad 6.8.3
अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ …
Chandogya Upanishad 1.8.2
तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १.८.२ ॥ tatheti ha samupaviviśuḥ sa ha prāvahaṇo jaivaliruvāca bhagavantāvagre vadatāṃ …