त इह व्यघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.९.३ ॥ ta iha vyaghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā …
Swami Vivekananda’s Quotes On Words
Rabindranath Tagore wrote in a poem "কথা কও, কথা কও, অনাদি-অতীত-অনন্ত রাতে, কেন বসে চেয়ে রও, কথা কও, কথা কও" (Rough translation: s, speak, why are you silent in this eternal night, speak) That …
Continue Reading about Swami Vivekananda’s Quotes On Words →
Chandogya Upanishad 4.9.2
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवांस्त्वेव मे कामे ब्रूयात् ॥ ४.९.२ ॥ brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye manuṣyebhya iti ha …
Chandogya Upanishad 1.9.2
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते ॥ १.९.२ ॥ sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo hāsya bhavati …
Chandogya Upanishad 6.9.2
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ ६.९.२ ॥ te yathā tatra na vivekaṃ …
Chandogya Upanishad 1.9.1
अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः परायणम् ॥ १.९.१ ॥ asya lokasya kā gatirityākāśa iti hovāca …