इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६.१०.१ ॥ imāḥ somya nadyaḥ purastātprācyaḥ …
Chandogya Upanishad 1.10.1
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १.१०.१ ॥ maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa || 1.10.1 || 1. Once …
Chandogya Upanishad 7.22.1
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ ७.२२.१ ॥॥ इति द्वाविंशः खण्डः ॥ yadā vai sukhaṃ labhate'tha karoti …
Swami Vivekananda On Vedanta
Swami Vivekananda's discovery In a letter written to Alasinga Perumal, dated 6 May 1895, Swami Vivekananda wrote—[Source] Now I will tell you my discovery. All of religion is contained in the …
Sri Ramakrishna on Bliss
How Was Narendranath Datta Named Swami Vivekananda?
Our this article's topic is "how was Narendranath Datta named Swami Vivekananda"? Quick answerHere is the quick answer— ✔ Most probably, in 1893, just before Vivekananda's …
Continue Reading about How Was Narendranath Datta Named Swami Vivekananda? →