WHILE praying to God, ask only for love for His Lotus Feet. When Rama redeemed Ahalya1 from the curse, He said to her, "Ask a boon of Me". Ahalya said, "O Rama, if you deign to grant me a boon, …
Swami Vivekananda’s Quotes On Sympathy
The word "sympathy" means "a feeling of pity or sorrow for the suffering or distress of another; compassion".[Source] It may be translated as Hindi: सहानुभूति, Bengali: সহানুভূতি where सह/সহ …
Continue Reading about Swami Vivekananda’s Quotes On Sympathy →
Chandogya Upanishad 4.10.2
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासांचक्रे ॥ ४.१०.२ ॥ taṃ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā …
Chandogya Upanishad 6.10.2
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.१०.२ ॥ evameva khalu …
Chandogya Upanishad 1.10.2
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तं होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १.१०.२ ॥ sa hebhyaṃ kulmāṣānkhādantaṃ bibhikṣe taṃ hovāca | neto'nye vidyante yacca ye ma ima …
Chandogya Upanishad 4.10.1
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥ ४.१०.१ ॥ upakosalo ha vai kāmalāyanaḥ …