अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं …
May 3: Always Be Optimistic
“What is important is that you never stop trying to do Japam and meditation. You may feel sleepy or otherwise, it doesn’t matter. Sri Ramakrishna is that Yogeshwara, Lord of Yoga. He is also the …
Katha Upanishad 2.2.2
He is Everywhere हँसः शुचिषद्वसुरान्तरिक्षसद्-होता वेदिषदतिथिर्दुरोणसत् ।नृषद्वरसदृतसद्व्योमसद्अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥ ham̐saḥ śuciṣadvasurāntarikṣasad-hotā …
Chandogya Upanishad 5.5.2
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं संभवति ॥ ५.५.२ ॥॥ इति पञ्चमः खण्डः ॥ tasminnetasminnagnau devāḥ somaṃ rājānaṃ juhvati tasyā āhutervarṣaṃ saṃbhavati || 5.5.2 |||| …
Chandogya Upanishad 2.5.2
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २.५.२ ॥॥ इति पञ्चमः खण्डः ॥ kalpante hāsmā ṛtava ṛtumānbhavati ya etadevaṃ vidvānṛtuṣu pañcavidhaṃ sāmopāste || 2.5.2 …
Chandogya Upanishad 8.5.2
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ऽ॥ ८.५.२ ॥ atha …