Banyan of the Universe ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥ ūrdhvamūlo’vākśākha …
Chandogya Upanishad 5.6.1
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ ५.६.१ ॥ pṛthivī vāva gautamāgnistasyāḥ saṃvatsara eva samidākāśo dhūmo …
Chandogya Upanishad 2.6.1
पशुषु पञ्चविधं सामोपासीताजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ २.६.१ ॥ paśuṣu pañcavidhaṃ sāmopāsītājā hiṃkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ puruṣo …
June 1: No Condition for Meditation
“You must first purify your mind by keeping company with holy men and devotees and receiving instructions from your Guru. Next, you must undertake hard spiritual discipline. Only then will you feel a …
Continue Reading about June 1: No Condition for Meditation →
Chandogya Upanishad 8.6.1
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८.६.१ ॥ atha yā etā hṛdayasya nāḍyastāḥ …
May 30: Altruistic Service Only Is Religion
“Another truth I have realized is that the altruistic service only is religion, the rest, such as ceremonial observances, are madness – even it is wrong to hanker after one’s own salvation. Liberation …
Continue Reading about May 30: Altruistic Service Only Is Religion →