“…If Mother wishes, in a moment she can dissolve everything and create everything anew. She not only can – she has done it and is still doing it…This is not the fancy of a madman; this is the truth. …
Chandogya Upanishad 8.6.3
तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ८.६.३ ॥ tadyatraitatsuptaḥ samastḥ samprasannaḥ svapnaṃ na …
Katha Upanishad 2.3.2
Prana: the Cause यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥ yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam .mahadbhayaṃ vajramudyataṃ ya …
Chandogya Upanishad 5.6.2
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं संभवति ॥ ५.६.२ ॥॥ इति षष्ठः खण्डः ॥ tasminnetasminnagnau devā varṣaṃ juhvati tasyā āhuterannaṃ saṃbhavati || 5.6.2 |||| iti ṣaṣṭhaḥ khaṇḍaḥ …
Chandogya Upanishad 2.6.2
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविधं सामोपास्ते ॥ २.६.२ ॥॥ इति षष्ठः खण्डः ॥ bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṃ vidvānpaśuṣu pañcavidhaṃ sāmopāste || 2.6.2 …
June 2: Love of God
Sri Ramakrishna had been invited to visit the homes of his devotees Balaram, Adhar, and Ram in Calcutta. Devotional music had been arranged by Adhar and Ram. The Mater was accompanied in the carriage …