नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || 40|| nehābhikrama-nāśho ’sti pratyavāyo na vidyatesvalpam apyasya dharmasya trāyate mahato bhayāt na—not; …
Bhagavad Gita: Chapter 2, Verse 39
एषा तेऽभिहिता साङ्ख्येबुद्धिर्योगे त्विमां शृणु |बुद्ध्या युक्तो यया पार्थकर्मबन्धं प्रहास्यसि || 39|| eṣhā te ’bhihitā sānkhyebuddhir yoge tvimāṁ śhṛiṇubuddhyā yukto yayā pārthakarma-bandhaṁ …
Bhagavad Gita: Chapter 2, Verse 38
सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ |ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि || 38|| sukha-duḥkhe same kṛitvā lābhālābhau jayājayautato yuddhāya yujyasva naivaṁ pāpam …
Bhagavad Gita: Chapter 2, Verse 37
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: || 37|| hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīmtasmād uttiṣhṭha kaunteya yuddhāya …
Bhagavad Gita: Chapter 2, Verse 36
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: |निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 36|| avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥnindantastava sāmarthyaṁ tato duḥkhataraṁ nu …
Bhagavad Gita: Chapter 2, Verse 35
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: |येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || 35|| bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥyeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi …