Pray to him with all heart, asking him to tell you how you can live in the world without being attached to it. Keep praying like this for some time, and then it will occur to you what to do. Do …
Chandogya Upanishad 2.8.1
अथ सप्तविधस्य वाचि सप्तविध्ं सामोपासीत यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ २.८.१ ॥ atha saptavidhasya vāci saptavidhṃ sāmopāsīta yatkiṃca vāco humiti sa hiṃkāro …
August 1:
Birth of Swami Niranjananandaji Sri Ramakrishna recognized Niranjan as one of his inner circle, an ishwarakoti – a godlike soul who is perfect from his very birth and is never trapped by maya. Once …
Chandogya Upanishad 8.8.1
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ नखेभ्यः प्रतिरूपमिति ॥ …
Bhagavad Gita: Chapter 2, Verse 58
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: |इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 58|| yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥindriyāṇīndriyārthebhyas tasya prajñā …
Bhagavad Gita: Chapter 2, Verse 57
य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || 57|| yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubhamnābhinandati na dveṣhṭi tasya prajñā …