यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: |इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 60|| yatato hyapi kaunteya puruṣhasya vipaśhchitaḥindriyāṇi pramāthīni haranti prasabhaṁ manaḥ yatataḥ—while …
Bhagavad Gita: Chapter 2, Verse 59
विषया विनिवर्तन्ते निराहारस्य देहिन: |रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || 59|| viṣhayā vinivartante nirāhārasya dehinaḥrasa-varjaṁ raso ’pyasya paraṁ dṛiṣhṭvā …
“In Every Age I Come Back”
The Master said he would return after 100 years. Meanwhile, for those 100 years, he would live in the hearts of those who love him. The Master said this as he stood on the semicircular veranda in …
Kena Upanishad 2.1
यदि मन्यसे सुवेदेति दहरमेवापि var दभ्रमेवापिनूनं त्वं वेत्थ ब्रह्मणो रूपम् ।यदस्य त्वं यदस्य देवेष्वथ नुमीमाँस्यमेव ते मन्ये विदितम् ॥ १॥ yadi manyase suvedeti daharamevāpi var dabhramevāpinūnaṃ …
String Theory
What is String Theory? 📗Chandogya Upanishad 1.9.1🔽 Śilaka Śālāvatya asked Pravāhaṇa, ‘What is the end of this earth?’ Pravāhaṇa said: ‘Space, for everything that exists arises from …
Chandogya Upanishad 5.8.1-2
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ ५.८.१ ॥तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति ॥ ५.८.२ …