आपूर्यमाणमचलप्रतिष्ठंसमुद्रमाप: प्रविशन्ति यद्वत् |तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी || 70|| āpūryamāṇam achala-pratiṣhṭhaṁsamudram āpaḥ praviśhanti yadvattadvat kāmā yaṁ …
Bhagavad Gita: Chapter 2, Verse 69
या निशा सर्वभूतानां तस्यां जागर्ति संयमी |यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamīyasyāṁ jāgrati bhūtāni sā niśhā paśhyato …
Chandogya Upanishad 2.8.2
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २.८.२ ॥ yaduditi sa udgītho yatpratīti sa pratihāro yadupeti sa upadravo yannīti tannidhanam || 2.8.2 || 2. …
August 2: Strength of the Lord’s Name
If one takes the name of the Lord and starts on a journey, one will not come to grief. By the strength of His name even distress is transformed into a blessing. For Seekers of God,p.84, Mahapurush …
Continue Reading about August 2: Strength of the Lord’s Name →
Chandogya Upanishad 8.8.2
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८.८.२ ॥ tau ha …
Bhagavad Gita: Chapter 2, Verse 68
तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: |इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 68|| tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥindriyāṇīndriyārthebhyas tasya prajñā …