दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविधं सामोपास्ते ॥ २.८.३ ॥॥ इति अष्टमः खण्डः ॥ dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati ya etadevaṃ …
August 3: What Is the Use of Knowing Many Things?
The important thing is somehow to cultivate devotion to God and love for him. What is the use of knowing many things? It is enough to cultivate love of God by following any of the paths. When you have …
Continue Reading about August 3: What Is the Use of Knowing Many Things? →
Chandogya Upanishad 8.8.3
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८.८.३ ॥ tau …
Kena Upanishad 2.2
नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २॥ nāhaṃ manye suvedeti no na vedeti veda ca .yo nastadveda tadveda no na vedeti veda ca .. 2.. The disciple said: …
Bhagavad Gita: Chapter 2, Verse 72
एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति |स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 72|| eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyatisthitvāsyām anta-kāle ’pi brahma-nirvāṇam …
Bhagavad Gita: Chapter 2, Verse 71
विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: |निर्ममो निरहङ्कार: स शान्तिमधिगच्छति || 71|| vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥnirmamo nirahankāraḥ sa śhāntim …