त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानतकिमिदं यक्षमिति ॥ २॥ ta aikṣantāsmākamevāyaṃ vijayo’smākamevāyaṃ mahimeti .taddhaiṣāṃ vijajñau …
September 2: Secret of Life
. . . Life is a series of fights and disillusionments. . . . The secret of life is not enjoyment, but education through experience. But, alas, we are called off the moment we begin really to learn. …
Chandogya Upanishad 5.9.2
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५.९.२ ॥॥ इति नवमः खण्डः ॥ sa jāto yāvadāyuṣaṃ jīvati taṃ pretaṃ diṣṭamito'gnaya eva haranti yata eveto yataḥ …
Chandogya Upanishad 2.9.2
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति हिंकारभाजिनो ह्येतस्य साम्नः ॥ २.९.२ ॥ tasminnimāni sarvāṇi …
Kena Upanishad 3.1
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणोविजये देवा अमहीयन्त ॥ १॥ brahma ha devebhyo vijigye tasya ha brahmaṇovijaye devā amahīyanta .. 1.. Brahman, according to the story, obtained a victory …
September 1: Courage and Love
I have come to this conclusion that there is only one country in the world which understands religion -- it is India; that with all their faults the Hindus are head and shoulders above all other …