स वै वाचमेव प्रथमामत्यवहत्; सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्; सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥ sa vai vācameva prathamāmatyavahat; sā yadā mṛtyumatyamucyata so'gnirabhavat; …
Brihadaranyaka Upanishad 1.3.11
सा वा एषा देवतैतासां देवतानाम् पाप्मानम् मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥ sā vā eṣā devataitāsāṃ devatānām pāpmānam mṛtyumapahatyāthainā mṛtyumatyavahat || 11 || 11.This deity after …
“Only a Man of Renunciation Realizes God.” – Sri Ramakrishna
Sri Ramakrishna stayed in Calcutta for a few days during the Chariot Festival and then left for Dakshineswar by boat. Some of the devotees, including Gopal-ma, accompanied him. Balaram’s family had …
Continue Reading about “Only a Man of Renunciation Realizes God.” – Sri Ramakrishna →
Brihadaranyaka Upanishad 1.3.10
सा वा एषा देवतैतासां देवतानाम् पाप्मानम् मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयांचकार, तदासां पामनो विन्यदधात्; तस्मान्न जनमियात्, नान्तमियात्, नेत्पाप्मानम् मृत्युमन्ववायानीति ॥ १० ॥ sā vā eṣā …
Brihadaranyaka Upanishad 1.3.9
सा वा एषा देवता दूर्नाम, दूरं ह्यस्या मृत्युः; दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ ९ ॥ sā vā eṣā devatā dūrnāma, dūraṃ hyasyā mṛtyuḥ; dūraṃ ha vā asmānmṛtyurbhavati ya evaṃ veda || 9 …
Brihadaranyaka Upanishad 1.3.8
ते होचुः, क्व नु सोऽभूद्यो न इत्थमसक्तेति; अयमास्येऽन्तरिति; सोऽयास्य आङ्गिरसः, अङ्गानां हि रसः ॥ ८ ॥ te hocuḥ, kva nu so'bhūdyo na itthamasakteti; ayamāsye'ntariti; so'yāsya āṅgirasaḥ, aṅgānāṃ hi …