युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५ ॥ yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam |praṇave nityayuktasya na bhayaṃ vidyate kvacit || 25 …
Mandukya Karika 1.24
ओंकारं पादशो विद्यात्पादा मात्रा न संशयः ।ओंकारं पादशो ज्ञात्वा न किंचिदपि चिन्तयेत् ॥ २४ ॥ oṃkāraṃ pādaśo vidyātpādā mātrā na saṃśayaḥ |oṃkāraṃ pādaśo jñātvā na kiṃcidapi cintayet || 24 || 24. …
Mandukya Karika 1.23
अकारो नयते विश्वमुकारश्चापि तैजसम् ।मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३ ॥ akāro nayate viśvamukāraścāpi taijasam |makāraśca punaḥ prājñaṃ nāmātre vidyate gatiḥ || 23 || 23. The …
Mandukya Karika 1.22
त्रिषु धामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः ।स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ २२ ॥ triṣu dhāmasu yastulyaṃ sāmānyaṃ vetti niścitaḥ |sa pūjyaḥ sarvabhūtānāṃ vandyaścaiva mahāmuniḥ || …
Mandukya Karika 1.21
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ २१ ॥ makārabhāve prājñasya mānasāmānyamutkaṭam |mātrāsaṃpratipattau tu layasāmānyameva ca || 21 || 21. Of the …
Mandukya Karika 1.20
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥ taijasasyotvavijñāna utkarṣo dṛśyate sphuṭam |mātrāsaṃpratipattau syādubhayatvaṃ tathāvidham || 20 …