At first a well-known wrestler of Baghbazar and a hired goonda whom once Yogin-Ma’s hostile brother Hiralal had engaged to scare away the Master from Yogin-Ma’s house during his visit to her. Having …
Mandukya Karika 1.29
अमात्रो'नन्तमात्रश्च द्वैतस्योपशमः शिवः ।ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ २९ ॥ amātro'nantamātraśca dvaitasyopaśamaḥ śivaḥ |oṃkāro vidito yena sa munirnetaro janaḥ || 29 || 29. One who …
Swami Vivekananda’s Quotes On Ahimsa Or Non-injury
In this article we are going to make a collection of Swami Vivekananda's quotes on Ahimsa (Devanagari: अहिंसा, Bengali: অহিংসা) or Non-injury. …
Continue Reading about Swami Vivekananda’s Quotes On Ahimsa Or Non-injury →
Mandukya Karika 1.28
प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् ।सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ २८ ॥ praṇavaṃ hīśvaraṃ vidyātsarvasya hṛdi saṃsthitam |sarvavyāpinamoṃkāraṃ matvā dhīro na śocati || 28 …
Mandukya Karika 1.27
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७ ॥ sarvasya praṇavo hyādirmadhyamantastathaiva ca |evaṃ hi praṇavaṃ jñātvā vyaśnute tadanantaram || 27 …
Mandukya Karika 1.26
प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ।अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ २६ ॥ praṇavo hyaparaṃ brahma praṇavaśca paraḥ smṛtaḥ |apūrvo'nantaro'bāhyo'naparaḥ praṇavo'vyayaḥ || 26 …