Early Life One day at Dakshineswar Sri Ramakrishna in a state of ecstasy sat on the lap of a young man and said afterwards, ‘I was testing how much weight he could bear.’ The young man was none …
Brihadaranyaka Upanishad 2.2.3
तदेष श्लोको भवति ।अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः, तस्मिन्यशो निहितं विश्वरूपम् ।तस्यासत ऋषयः सप्त तीरे, वागष्टमी ब्रह्मणा संविदान ॥इति ।‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ इतीदं तच्छिरः, एष ह्यर्वाग्बिलश्चमस …
Mandukya Karika 2.2
अदीर्घत्वाच्च कालस्य गत्वा देशान्नपश्यति ।प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २ ॥ adīrghatvācca kālasya gatvā deśānnapaśyati |pratibuddhaśca vai sarvastasmindeśe na vidyate || 2 …
Brihadaranyaka Upanishad 2.2.2
तमेतः सप्ताक्षितय उपतिष्ठन्ते; तद्या इमा अक्षन् लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः, अथ या अक्षन्नापस्ताभिः पर्जन्यः, या कनीनका तयादित्यः, यत्कृष्णं, तेनाग्निः, यच्छुक्लं, तेनेन्द्रः, अधरयैनं …
Mandukya Karika 2.1
वैतथ्यं सर्वभावानां स्वप्न आहुर् मनीषिणः ।अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना ॥ १ ॥ vaitathyaṃ sarvabhāvānāṃ svapna āhur manīṣiṇaḥ |antaḥsthānāt tu bhāvānāṃ saṃvṛtatvena hetunā || 1 …
Brihadaranyaka Upanishad 2.2.1
The preceding section has broached the topic, ‘I will tell you about Brahman’ (II. i. 15). In this connection it has been stated that that from which the universe originates, of which it consists …