येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तंस्तोममुपधावेत् ॥ १.३.१० ॥ yena cchandasā stoṣyansyāttacchanda upadhāvedyena stomena stoṣyamāṇaḥ syāttaṃstomamupadhāvet || …
Brahma Sutra 4.3.10
कार्यात्यये तदध्यक्षेण सहातः परम्, अभिधानात् ॥ १० ॥ kāryātyaye tadadhyakṣeṇa sahātaḥ param, abhidhānāt || 10 || kārye-atyaye—On the dissolution of the Brahmaloka; tat-adhyakṣeṇa saha—along with …
Chandogya Upanishad 1.3.9
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १.३.९ ॥ yasyāmṛci tāmṛcaṃ yadārṣeyaṃ tamṛṣiṃ yāṃ devatāmabhiṣṭoṣyansyāttāṃ devatāmupadhāvet || 1.3.9 || 9. The …
Brahma Sutra 4.3.9
सामीप्यात् तु तद्व्यपदेशः ॥ ९ ॥ sāmīpyāt tu tadvyapadeśaḥ || 9 || sāmīpyāt—On account of the nearness; tu—but; tat-vyapadeśaḥ—(its) designation as that. 9. But on account of the nearness (of …
Brahma Sutra 4.3.8
विशेषितत्वाच्च ॥ ८ ॥ viśeṣitatvācca || 8 || viśeṣitatvāt—On account of the qualification; ca—and. 8. And on account of the qualification (with respect to this Brahman in another …
Brahma Sutra 4.3.7
कार्यं बादरिः, अस्य गत्युपपत्तेः ॥ ७ ॥ kāryaṃ bādariḥ, asya gatyupapatteḥ || 7 || kāryaṃ—The relative (Brahman); bādariḥ—Badari; asya—its; gati-upapatteḥ—on account of the possibility of being …